About

Pages

Sree Venkatesha Mangalaasaasanam in Sanskrit


Sree Venkatesha Mangalaasaasanam – Sanskrit Lyrics (Text)

Sree Venkatesha Mangalaasaasanam – Sanskrit Script

रचन: प्रतिवाधि बयङ्करम् अन्न वॆदन्ताचारि

श्रियः कान्ताय कल्याणनिधयॆ निधयॆ‌உर्थिनाम् ।
श्रीवॆङ्कट निवासाय श्रीनिवासाय मङ्गलम् ॥ 1 ॥

लक्ष्मी सविभ्रमालॊक सुभ्रू विभ्रम चक्षुषॆ ।
चक्षुषॆ सर्वलॊकानां वॆङ्कटॆशाय मङ्गलम् ॥ 2 ॥

श्रीवॆङ्कटाद्रि शृङ्गाग्र मङ्गलाभरणाङ्घ्रयॆ ।
मङ्गलानां निवासाय श्रीनिवासाय मङ्गलम् ॥ 3 ॥

सर्वावय सौन्दर्य सम्पदा सर्वचॆतसाम् ।
सदा सम्मॊहनायास्तु वॆङ्कटॆशाय मङ्गलम् ॥ 4 ॥

नित्याय निरवद्याय सत्यानन्द चिदात्मनॆ ।
सर्वान्तरात्मनॆ शीमद्-वॆङ्कटॆशाय मङ्गलम् ॥ 5 ॥

स्वत स्सर्वविदॆ सर्व शक्तयॆ सर्वशॆषिणॆ ।
सुलभाय सुशीलाय वॆङ्कटॆशाय मङ्गलम् ॥ 6 ॥

परस्मै ब्रह्मणॆ पूर्णकामाय परमात्मनॆ ।
प्रयुञ्जॆ परतत्त्वाय वॆङ्कटॆशाय मङ्गलम् ॥ 7 ॥

आकालतत्त्व मश्रान्त मात्मना मनुपश्यताम् ।
अतृप्त्यमृत रूपाय वॆङ्कटॆशाय मङ्गलम् ॥ 8 ॥

प्रायः स्वचरणौ पुंसां शरण्यत्वॆन पाणिना ।
कृपया‌உ‌உदिशतॆ श्रीमद्-वॆङ्कटॆशाय मङ्गलम् ॥ 9 ॥

दया‌உमृत तरङ्गिण्या स्तरङ्गैरिव शीतलैः ।
अपाङ्गै स्सिञ्चतॆ विश्वं वॆङ्कटॆशाय मङ्गलम् ॥ 10 ॥

स्रग्-भूषाम्बर हॆतीनां सुषमा‌உ‌உवहमूर्तयॆ ।
सर्वार्ति शमनायास्तु वॆङ्कटॆशाय मङ्गलम् ॥ 11 ॥

श्रीवैकुण्ठ विरक्ताय स्वामि पुष्करिणीतटॆ ।
रमया रममाणाय वॆङ्कटॆशाय मङ्गलम् ॥ 12 ॥

श्रीमत्-सुन्दरजा मातृमुनि मानसवासिनॆ ।
सर्वलॊक निवासाय श्रीनिवासाय मङ्गलम् ॥ 13 ॥

मङ्गला शासनपरैर्-मदाचार्य पुरॊगमैः ।
सर्वैश्च पूर्वैराचार्यैः सत्कृतायास्तु मङ्गलम् ॥ 14 ॥

श्री पद्मावती समॆत श्री श्रीनिवास परब्रह्मणॆ नमः

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.