About

Pages

Sri Rama Pancha Ratna Stotram in Sanskrit


Sri Rama Pancha Ratna Stotram – Sanskrit Lyrics (Text)

Sri Rama Pancha Ratna Stotram – Sanskrit Script

रचन: शन्कराचार्य

कञ्जातपत्रायत लॊचनाय कर्णावतंसॊज्ज्वल कुण्डलाय
कारुण्यपात्राय सुवंशजाय नमॊस्तु रामायसलक्ष्मणाय ॥ 1 ॥

विद्युन्निभाम्भॊद सुविग्रहाय विद्याधरैस्संस्तुत सद्गुणाय
वीरावतारय विरॊधिहर्त्रॆ नमॊस्तु रामायसलक्ष्मणाय ॥ 2 ॥

संसक्त दिव्यायुध कार्मुकाय समुद्र गर्वापहरायुधाय
सुग्रीवमित्राय सुरारिहन्त्रॆ नमॊस्तु रामायसलक्ष्मणाय ॥ 3 ॥

पीताम्बरालङ्कृत मध्यकाय पितामहॆन्द्रामर वन्दिताय
पित्रॆ स्वभक्तस्य जनस्य मात्रॆ नमॊस्तु रामायसलक्ष्मणाय ॥ 4 ॥

नमॊ नमस्तॆ खिल पूजिताय नमॊ नमस्तॆन्दुनिभाननाय
नमॊ नमस्तॆ रघुवंशजाय नमॊस्तु रामायसलक्ष्मणाय ॥ 5 ॥

इमानि पञ्चरत्नानि त्रिसन्ध्यं यः पठॆन्नरः
सर्वपाप विनिर्मुक्तः स याति परमां गतिम् ॥

इति श्रीशङ्कराचार्य विरचित श्रीरामपञ्चरत्नं सम्पूर्णं

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.