About

Pages

Venkateswara Prapatti in English


Venkateswara Prapatti – English Lyrics (Text)

Venkateswara Prapatti – English Script

īśānāṃ jagatosya veṅkaṭapate rviṣṇoḥ parāṃ preyasīṃ
tadvakṣaḥsthala nityavāsarasikāṃ tat-kṣānti saṃvardhinīm |
padmālaṅkṛta pāṇipallavayugāṃ padmāsanasthāṃ śriyaṃ
vātsalyādi guṇojjvalāṃ bhagavatīṃ vande jaganmātaram ||

śrīman kṛpājalanidhe kṛtasarvaloka
sarvaṅña śakta natavatsala sarvaśeṣin |
svāmin suśīla sula bhāśrita pārijāta
śrīveṅkaṭeśacaraṇau śaraṇaṃ prapadye || 2 ||

ānūpurārcita sujāta sugandhi puṣpa
saurabhya saurabhakarau samasanniveśau |
saumyau sadānubhanepi navānubhāvyau
śrīveṅkaṭeśa caraṇau śaraṇaṃ prapadye || 3 ||

sadyovikāsi samudittvara sāndrarāga
saurabhyanirbhara saroruha sāmyavārtām |
samyakṣu sāhasapadeṣu vilekhayantau
śrīveṅkaṭeśa caraṇau śaraṇaṃ prapadye || 4 ||

rekhāmaya dhvaja sudhākalaśātapatra
vajrāṅkuśāmburuha kalpaka śaṅkhacakraiḥ |
bhavyairalaṅkṛtatalau paratattva cihnaiḥ
śrīveṅkaṭeśa caraṇau śaraṇaṃ prapadye || 5 ||

tāmrodaradyuti parājita padmarāgau
bāhyair-mahobhi rabhibhūta mahendranīlau |
udya nnakhāṃśubhi rudasta śaśāṅka bhāsau
śrīveṅkaṭeśa caraṇau śaraṇaṃ prapadye || 6 ||

sa premabhīti kamalākara pallavābhyāṃ
saṃvāhanepi sapadi klama mādhadhānau |
kāntā navāṅmānasa gocara saukumāryau
śrīveṅkaṭeśa caraṇau śaraṇaṃ prapadye || 7 ||

lakṣmī mahī tadanurūpa nijānubhāva
nīkādi divya mahiṣī karapallavānām |
āruṇya saṅkramaṇataḥ kila sāndrarāgau
śrīveṅkaṭeśa caraṇau śaraṇaṃ prapadye || 8 ||

nityānamadvidhi śivādi kirīṭakoṭi
pratyupta dīpta navaratnamahaḥ prarohaiḥ |
nīrājanāvidhi mudāra mupādadhānau
śrīveṅkaṭeśa caraṇau śaraṇaṃ prapadye || 9 ||

“viṣṇoḥ pade parama” ityudita praśaṃsau
yau “madhva utsa” iti bhogya tayāpyupāttau |
bhūyastatheti tava pāṇitala pradiṣṭau
śrīveṅkaṭeśa caraṇau śaraṇaṃ prapadye || 10 ||

pārthāya tat-sadṛśa sāradhinā tvayaiva
yau darśitau svacaraṇau śaraṇaṃ vrajeti |
bhūyopi mahya miha tau karadarśitau te
śrīveṅkaṭeśa caraṇau śaraṇaṃ prapadye || 11 ||

manmūrthni kāḷiyaphane vikaṭāṭavīṣu
śrīveṅkaṭādri śikhare śirasi śrutīnām |
cittepyananya manasāṃ samamāhitau te
śrīveṅkaṭeśa caraṇau śaraṇaṃ prapadye || 12 ||

amlāna hṛṣya davanītala kīrṇapuṣpau
śrīveṅkaṭādri śikharābharaṇāya-mānau |
ānanditākhila mano nayanau tavai tau
śrīveṅkaṭeśa caraṇau śaraṇaṃ prapadye || 13 ||

prāyaḥ prapanna janatā prathamāvagāhyau
mātuḥ stanāviva śiśo ramṛtāyamāṇau |
prāptau paraspara tulā matulāntarau te
śrīveṅkaṭeśa caraṇau śaraṇaṃ prapadye || 14 ||

sattvottaraiḥ satata sevyapadāmbujena
saṃsāra tāraka dayārdra dṛgañcalena |
saumyopayantṛ muninā mama darśitau te
śrīveṅkaṭeśa caraṇau śaraṇaṃ prapadye || 15 ||

śrīśa śriyā ghaṭikayā tvadupāya bhāve
prāpyetvayi svayamupeya tayā sphurantyā |
nityāśritāya niravadya guṇāya tubhyaṃ
syāṃ kiṅkaro vṛṣagirīśa na jātu mahyam || 16 ||

iti śrīveṅkaṭeśa prapattiḥ

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.