About

Pages

Vishnu Suktam in Sanskrit


Vishnu Suktam – Sanskrit Lyrics (Text)

Vishnu Suktam – Sanskrit Script

ॐ विष्णॊ॒र्नुकं॑ वी॒र्या॑णि॒ प्रवॊ॑चं॒ यः पार्थि॑वानि विम॒मॆ राजाग्ं॑सि॒ यॊ अस्क॑भाय॒दुत्त॑रग्ं स॒धस्थं॑ विचक्रमा॒णस्त्रॆ॒धॊरु॑गा॒यॊ विष्णॊ॑र॒राट॑मसि॒ विष्णॊ॓ः पृ॒ष्ठम॑सि॒ विष्णॊः॒ श्नप्त्रॆ॓स्थॊ॒ विष्णॊ॒स्स्यूर॑सि॒ विष्णॊ॓र्ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वॆ त्वा ॥

तद॑स्य प्रि॒यम॒भिपाथॊ॑ अश्याम् । नरॊ यत्र॑ दॆव॒यवॊ॒ मद॑न्ति । उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था । विष्णॊ॓ प॒दॆ प॑र॒मॆ मध्व॒ उथ्सः॑ । प्रतद्विष्णु॑स्स्तवतॆ वी॒र्या॑य । मृ॒गॊ न भी॒मः कु॑च॒रॊ गि॑रि॒ष्ठाः । यस्यॊ॒रुषु॑ त्रि॒षु वि॒क्रम॑णॆषु । अधि॑क्ष॒यन्ति॒ भुव॑नानि॒ विश्वा॓ । प॒रॊ मात्र॑या त॒नुवा॑ वृधान । न तॆ॑ महि॒त्वमन्व॑श्नुवन्ति ॥

उ॒भॆ तॆ॑ विद्मा॒ रज॑सी पृथि॒व्या विष्णॊ॑ दॆव॒त्वम् । प॒र॒मस्य॑ विथ्सॆ । विच॑क्रमॆ पृथि॒वीमॆ॒ष ऎ॒ताम् । क्षॆत्रा॑य॒ विष्णु॒र्मनु॑षॆ दश॒स्यन् । ध्रु॒वासॊ॑ अस्य की॒रयॊ॒ जना॑सः । ऊ॒रु॒क्षि॒तिग्ं सु॒जनि॑माचकार । त्रिर्दॆ॒वः पृ॑थि॒वीमॆ॒ष ऎ॒ताम् । विच॑क्रमॆ श॒तर्च॑सं महि॒त्वा । प्रविष्णु॑रस्तु त॒वस॒स्तवी॑यान् । त्वॆ॒षग्ग् ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ॥

अतॊ॑ दॆ॒वा अ॑वन्तु नॊ॒ यतॊ॒ विष्णु॑र्विचक्र॒मॆ । पृ॒थि॒व्याः स॒प्तधाम॑भिः । इ॒दं विष्णु॒र्विच॑क्र॒मॆ त्रॆ॒धा निद॑धॆ प॒दम् । समू॑ढमस्य पाग्ं सु॒रॆ ॥ त्रीणि॑ प॒दा विच॑क्रमॆ॒ विष्णु॑र्गॊ॒पा अदा॓भ्यः । ततॊ॒ धर्मा॑णि धा॒रयन्॑ । विष्णॊः॒ कर्मा॑णि पश्यत॒ यतॊ॓ व्र॒तानि॑ पस्पृ॒शॆ । इन्द्र॑स्य॒ युज्यः॒ सखा॓ ॥

तद्विष्णॊ॓ः पर॒मं प॒दग्ं सदा॑ पश्यन्ति सू॒रयः॑ । दि॒वीव॒ चक्षु॒रात॑तम् । तद्विप्रा॑सॊ विप॒न्यवॊ॑ जागृ॒वाग्ं स॒स्समि॑न्धतॆ । विष्णॊ॒र्यत्प॑र॒मं प॒दम् । पर्या॓प्त्या॒ अन॑न्तरायाय॒ सर्व॑स्तॊमॊ‌உति रा॒त्र उ॑त्त॒म मह॑र्भवति सर्व॒स्याप्त्यै॒ सर्व॑स्य॒ जित्त्यै॒ सर्व॑मॆ॒व तॆना॓प्नॊति॒ सर्वं॑ जयति ॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

No comments:

Post a Comment

Note: Only a member of this blog may post a comment.